A 586-27 Sphoṭacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/27
Title: Sphoṭacandrikā
Dimensions: 24.5 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3887
Remarks: b Śrīkṛṣṇa Bhaṭṭa, A 1212/11; +A 586/25=


Reel No. A 586-27 Inventory No. 68101

Title Sphoṭacandrikā

Author Śrīkṛṣṇabhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 24. 5 x 11. 5 cm

Folios 15

Lines per Folio 9-11

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3887

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīḥ pitroḥ pādayugaṃ natvā jānakīraghunāthayoḥ ||

mauniśrīkṛṣṇabhaṭṭena tanyate sphoṭacaṃdrikā || 1 ||

śābdikānāṃ vācyalakṣyavyaṃgyārthapratipādakānāṃ

vācakalākṣaṇikavyaṃjakānāṃ śabdānāṃ tanniṣṭhajāter vā sphoṭa iti vyavahāraḥ ||

sphuṭaty artho yasmād iti vyutpatyā paṃkajādipadavad yogarūḍhaḥ sphoṭaśabdaḥ ||

kevalayogasvīkāre vācyalakṣyavyaṃgyānāṃ ceṣṭāyāṣ ca vyaṃgyārthapratipādanena tatrātivyāpteḥ | na ca vācakādiparyāyaḥ sphoṭaśabdo ʼprasiddhaḥ | akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśraya iti harivaṃśe dṛṣṭatvāt | te ca padavākyākhaṇḍakhaṇḍavākyeti paṃcavyaktisphoṭāḥ || śakyatāvacchedikāyā jāter vācakatvam iti mate varṇapadavākyabhedena trividho jātisphoṭaḥ | evaṃ cāṣṭau sphoṭāḥ | yathānaṃdabalyāṃ śuddhabrahmajñānārtham aṃnamayaprāṇamayamanomayavijñānamaya ānandamayapaṃcasu koseṣu apāramārthikabrahmatvapratipādanam upāyaḥ || yathā vāruṃdhatījñānārthaṃ sthūlanakṣatre apāramārthikāruṃdhatītva bodhanaṃ || tathā pāramārthikākhaṃḍavākyabodhārtham ete varṇapadavākyākhaṃḍapadasphoṭā upāyāḥ | tad uktaṃ |

upāyāḥ śikṣamāṇānāṃ bālānām upalālanāḥ ||

asatye vartmani sthitvā tataḥ satyaṃ samīhata iti ||

(fol.1v1-11)

End

kiṃ ca kāmaḥ saṃkalpovicikitsāśraddhā[[śraddhā]]dhṛtir dhīr bhīr hrīḥ ityetat sarvaṃ mana eveti śrutyā kāmādīnāṃ manodharmatve pratipāditepi tārkikair ātmadharmam

uktaṃ | tac ca sarvair apy aṃgīkṛtaṃ tat tu bhramātmakaṃ | tad bījaṃ tu yathā japākusumasannidhāne sphaṭiko lohita iti jñānaṃ | prakṛte tu mana(!)sānnidhyaṃ ātmadharmebījaṃ śrutibādhaś ca | sphoṭe tu na tathā tasmād ekavarṇātmako khaṇḍavākyasphoṭo vācaka iti siddhaṃ || ||

(fol.15v6-10)

Colophon

iti śrīmanmaunikulatilakāyamānagovarddhanabhaṭṭātmajajānakījāniraghunāthabhaṭṭātmajaśrīkṛṣṇakṛtasphoṭacaṃdrikā sapūrṇā || ❁ || rāmapatīto hārī śrīganesāe nama ha rāma || 6 || (fol.15v10-11)

Microfilm Details

Reel No. A586/27

Date of Filming 28-05-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-05-2004

Bibliography