A 586-27 Sphoṭacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/27
Title: Sphoṭacandrikā
Dimensions: 24.5 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3887
Remarks: b Śrīkṛṣṇa Bhaṭṭa, A 1212/11; +A 586/25=
Reel No. A 586-27 Inventory No. 68101
Title Sphoṭacandrikā
Author Śrīkṛṣṇabhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 24. 5 x 11. 5 cm
Folios 15
Lines per Folio 9-11
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3887
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīḥ pitroḥ pādayugaṃ natvā jānakīraghunāthayoḥ ||
mauniśrīkṛṣṇabhaṭṭena tanyate sphoṭacaṃdrikā || 1 ||
śābdikānāṃ vācyalakṣyavyaṃgyārthapratipādakānāṃ
vācakalākṣaṇikavyaṃjakānāṃ śabdānāṃ tanniṣṭhajāter vā sphoṭa iti vyavahāraḥ ||
sphuṭaty artho yasmād iti vyutpatyā paṃkajādipadavad yogarūḍhaḥ sphoṭaśabdaḥ ||
kevalayogasvīkāre vācyalakṣyavyaṃgyānāṃ ceṣṭāyāṣ ca vyaṃgyārthapratipādanena tatrātivyāpteḥ | na ca vācakādiparyāyaḥ sphoṭaśabdo ʼprasiddhaḥ | akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśraya iti harivaṃśe dṛṣṭatvāt | te ca padavākyākhaṇḍakhaṇḍavākyeti paṃcavyaktisphoṭāḥ || śakyatāvacchedikāyā jāter vācakatvam iti mate varṇapadavākyabhedena trividho jātisphoṭaḥ | evaṃ cāṣṭau sphoṭāḥ | yathānaṃdabalyāṃ śuddhabrahmajñānārtham aṃnamayaprāṇamayamanomayavijñānamaya ānandamayapaṃcasu koseṣu apāramārthikabrahmatvapratipādanam upāyaḥ || yathā vāruṃdhatījñānārthaṃ sthūlanakṣatre apāramārthikāruṃdhatītva bodhanaṃ || tathā pāramārthikākhaṃḍavākyabodhārtham ete varṇapadavākyākhaṃḍapadasphoṭā upāyāḥ | tad uktaṃ |
upāyāḥ śikṣamāṇānāṃ bālānām upalālanāḥ ||
asatye vartmani sthitvā tataḥ satyaṃ samīhata iti ||
(fol.1v1-11)
End
kiṃ ca kāmaḥ saṃkalpovicikitsāśraddhā[[śraddhā]]dhṛtir dhīr bhīr hrīḥ ityetat sarvaṃ mana eveti śrutyā kāmādīnāṃ manodharmatve pratipāditepi tārkikair ātmadharmam
uktaṃ | tac ca sarvair apy aṃgīkṛtaṃ tat tu bhramātmakaṃ | tad bījaṃ tu yathā japākusumasannidhāne sphaṭiko lohita iti jñānaṃ | prakṛte tu mana(!)sānnidhyaṃ ātmadharmebījaṃ śrutibādhaś ca | sphoṭe tu na tathā tasmād ekavarṇātmako khaṇḍavākyasphoṭo vācaka iti siddhaṃ || ||
(fol.15v6-10)
Colophon
iti śrīmanmaunikulatilakāyamānagovarddhanabhaṭṭātmajajānakījāniraghunāthabhaṭṭātmajaśrīkṛṣṇakṛtasphoṭacaṃdrikā sapūrṇā || ❁ || rāmapatīto hārī śrīganesāe nama ha rāma || 6 || (fol.15v10-11)
Microfilm Details
Reel No. A586/27
Date of Filming 28-05-1973
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-05-2004
Bibliography